नासदीय सूत्र का अंग्रेजी अनुवाद

Suktā of creation: Nāsādīya suktā 129th hymn of the 10th mandala of the Rigveda. Speculation of origin of universe. नासदासींनॊसदासीत्तदानीं नासीद्रजॊ नॊ व्यॊमापरॊ यत् । किमावरीव: कुहकस्यशर्मन्नभ: किमासीद्गहनं गभीरम् ॥१॥ न मृत्युरासीदमृतं न तर्हि न रात्र्या।आन्ह।आसीत् प्रकॆत:। आनीदवातं स्वधया तदॆकं तस्माद्धान्यन्नपर: किंचनास ॥ २॥ तम।आअसीत्तमसा गूह्ळमग्रॆ प्रकॆतं सलिलं सर्वमा।इदम् । तुच्छॆनाभ्वपिहितं यदासीत्तपसस्तन्महिना जायतैकम् ॥३॥ कामस्तदग्रॆ समवर्तताधि मनसॊ रॆत: प्रथमं यदासीत् । सतॊबन्धुमसति निरविन्दन्हृदि प्रतीष्या कवयॊ मनीषा ॥४॥ तिरश्चीनॊ विततॊ रश्मीरॆषामध: स्विदासी ३ दुपरिस्विदासीत् । रॆतॊधा।आसन्महिमान् ।आसन्त्स्वधा ।आवस्तात् प्रयति: परस्तात् ॥५॥ तिरश्चीनॊ विततॊ रश्मीरॆषामध: स्विदासी ३ दुपरिस्विदासीत् । रॆतॊधा।आसन्महिमान् ।आसन्त्स्वधा ।आवस्तात् प्रयति: परस्तात् ॥५॥ कॊ ।आद्धा वॆद क।इह प्रवॊचत् कुत ।आअजाता कुत ।इयं विसृष्टि: । अर्वाग्दॆवा ।आस्य विसर्जनॆनाथाकॊ वॆद यत ।आबभूव ॥६॥ इयं विसृष्टिर्यत ।आबभूव यदि वा दधॆ यदि वा न । यॊ ।आस्याध्यक्ष: परमॆ व्यॊमन्त्सॊ आंग व...